The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
A.5.1.97-vt.1 (K.II.362.2) (R.IV.66): aRprakaraRe agnipadAdiByaH upasaMKyAnam.
{k}Atantra:
n/a
{c}Andra:
{p}ARini
A.5.1.105: ftor aR
{k}AtyAyana
A.5.1.97-vt.1 (K.II.362.2) (R.IV.66): aRprakaraRe agnipadAdiByaH upasaMKyAnam.
{p}ataYjali
A.5.1.97-Bh.II.362.3-5, 7-9: aRprakaraRe agnipadAdiByaH upasaMKyAnam kartavyam. trIRi imAni aRgrahaRAni. vyuzwAdiByaH aR. samayaH tat asya prAptam. ftoH aR. prayojanam. viSAKAzAQAt aR manTadaRqayoH iti...samayaH tat asya prAptam. ftoH aR. agnipadAdiByaH ca iti vaktavyam. upavastA prAptaH asya Opavastram. prASitA prAptaH asya prASitram.
{k}Atantra
n/a
{j}Enendra
J.3.4.99: ftor aR
{s}Arasvata
S.5.1.115 (S.5.1.114): ftUpavastfprASitrAdiByo 'R
S.5.1.121 (S.5.1.120): cUqASradDAdiByo 'R
{p}ARini
n/a
{k}AtyAyana
A.5.1.97-vt.1 (K.II.362.2) (R.IV.66): aRprakaraRe agnipadAdiByaH upasaMKyAnam.
{p}ataYjali
A.5.1.97-Bh.II.362.3-5, 9-11: aRprakaraRe agnipadAdiByaH upasaMKyAnam kartavyam. trIRi imAni aRgrahaRAni. vyuzwAdiByaH aR. samayaH tat asya prAptam. ftoH aR. prayojanam. viSAKAzAQAt aR manTadaRqayoH iti...prayojanam. viSAKAzAQAt aR manTadaRqayoH. agnipadAdiByaH ca iti vaktavyam. cUqA prayojanam asya cOqam. SradDA prayojanam asya SrAdDam.
{k}Atantra
n/a
{j}Enendra
n/a
{s}Arasvata
S.5.1.115 (S.5.1.114): ftUpavastfprASitrAdiByo 'R
S.5.1.121 (S.5.1.120): cUqASradDAdiByo 'R
{j}Enendra:
n/a
{s}Arasvata:
{p}ARini
A.5.1.105: ftor aR
{k}AtyAyana
A.5.1.97-vt.1 (K.II.362.2) (R.IV.66): aRprakaraRe agnipadAdiByaH upasaMKyAnam.
{p}ataYjali
A.5.1.97-Bh.II.362.3-5, 7-9: aRprakaraRe agnipadAdiByaH upasaMKyAnam kartavyam. trIRi imAni aRgrahaRAni. vyuzwAdiByaH aR. samayaH tat asya prAptam. ftoH aR. prayojanam. viSAKAzAQAt aR manTadaRqayoH iti...samayaH tat asya prAptam. ftoH aR. agnipadAdiByaH ca iti vaktavyam. upavastA prAptaH asya Opavastram. prASitA prAptaH asya prASitram.
{k}ASikAvftti
A.5.1.105-KV.490: tat asya prakaraRe upavastrAdiByaH upasaMKyAnam. upavastA prAptaH asya Opavastram prASitA prAptaH asya prASitram.
{k}Atantra
n/a
{c}Andra
C.4.1.124: ftvAdiByo 'R
C.4.1.130: cUqAdiByo 'R
{j}Enendra
J.3.4.99: ftor aR
{p}ARini
A.5.1.110: viSAKAzAQAd aR manTadaRqayoH
{k}AtyAyana
A.5.1.97-vt.1 (K.II.362.2) (R.IV.66): aRprakaraRe agnipadAdiByaH upasaMKyAnam.
{p}ataYjali
A.5.1.97-Bh.II.362.3-5, 9-11: aRprakaraRe agnipadAdiByaH upasaMKyAnam kartavyam. trIRi imAni aRgrahaRAni. vyuzwAdiByaH aR. samayaH tat asya prAptam. ftoH aR. prayojanam. viSAKAzAQAt aR manTadaRqayoH iti...prayojanam. viSAKAzAQAt aR manTadaRqayoH. agnipadAdiByaH ca iti vaktavyam. cUqA prayojanam asya cOqam. SradDA prayojanam asya SrAdDam.
{k}ASikAvftti
A.5.1.110-KV.491: cUqAdiByaH upasaMKyAnam. cUqA prayojanam asya cOqam SradDA prayojanam asya SrAdDam.
{k}Atantra
n/a
{c}Andra
C.4.1.124: ftvAdiByo 'R
C.4.1.130: cUqAdiByo 'R
{j}Enendra
J.3.4.103: vESAKAzAQazAzwikEkAgArikaqAkAlikaw